B 112-6 Hevajratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/6
Title: Hevajratantra
Dimensions: 22 x 6 cm x 80 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/94
Remarks:


Reel No. B 112-6

Inventory No.: 23771

Title Hevajratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 7.0 cm

Folios 80

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Illustrations faded out, on the wooden cover, exp. 3.

Place of Deposit NAK

Accession No. 5/94

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīherukāya ||

evaṃm mayā śrutam ekasmin samaye bhagavān sarvvatathāgata kāyavākcittavajrayoṣidbhageṣu vijahāra || tatra bhagavān āha || sa tathāgata kāyavākcittahṛdayabhaktā(!)rakaṃ guhyataraṃ | aho vajragarbha sādhu mahākṛpā bodhisatva mahāsatva || vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdayṃ hevajro(!)khyaṃ śṛṇu || || (fol. 1v1–4)

End

oṃ vajramahādveṣacaturānandadāyakaḥ | kharāmukhaikaraso nātha haṃ haṃ haṃ kāyaṃ kuruṣva me || sirasi oṃkāraṃ || hṛdaye haṃkāraṃ || kiñjalke ākāraṃ || mahātantrarāja māyākalpa || || (fol. 80v1–3)

Colophon

iti dvātriṃśat kalpoddhṛta advayam ekahevajraḍākinījālamahātantrarāja[ḥ] samāpta[ḥ] || || (fol. 80v3–4)

Microfilm Details

Reel No. B 112/6

Date of Filming Not indicated

Exposures 84

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 01-12-2008

Bibliography